A 469-28 Aparādhaśamanastotra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 469/28
Title: Aparādhaśamanastotra
Dimensions: 21.7 x 9 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 2/210
Remarks:


Reel No. A 469-28 Inventory No. 3665

Title Aparādhaśamanastotra

Author Śaṅkarācārya

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 21.7 x 9.0 cm

Folios 3

Lines per Folio 6

Foliation figures on the verso; in the upper left-hand margin under the abbreviation a. sto. and in the lower right-hand margin under the word śive or rāmaḥ

Place of Deposit NAK

Accession No. 2/210

Manuscript Features

Excerpts

Beginning

||     || śrīgaṇeśāya namaḥ ||     ||

na maṃtraṃ no yaṃtraṃ tad api ca na jāne stutikathā

na cāhvānaṃ dhyānaṃ tad api ca na jāne stutim aho ||

na jāne mudrās te tad api ca na jāne vilapanaṃ

paraṃ jāne mātas tvadanuśaraṇaṃ kaṣṭaharaṇam || 1 ||

vidher ajñānena draviṇaviraheṇālasatayā

pramā[[dā]]d rāgād vā tava caraṇayor yā cyutir abhūt ||

tad etat kṣaṃtavyaṃ janani sakaloddhāriṇi śive

kuputro jāyeta kvacid api kumātā na bhavati || 2 ||

jaganmātar mātas tava caraṇasevā na racitā

na vā dattaṃ devi draviṇam api bhūyas tava śive [[||]]

tathāpi tvaṃ snehaṃ mayi nirūpamaṃ yat prakuruṣe

kuputro jāyeta kvacid api kumātā na bhavati || 3 || (fol. 1v1–2r1)

End

āpatsu magnaḥ smaraṇaṃ tvadīyaṃ

karomi durge karuṇārṇavesi

na tvaṃ śaṭhatvaṃ mama bhāvayethā[ḥ]

kṣudhāturārttā jananīṃ smaraṃti || 10 ||

jagadaṃba vicitram atra kiṃ

paripūrṇā karuṇāsti cen mayi ||

aparādhaparaṃparāvṛtaṃ

na hi mātā samupekṣate sutam || 11 ||    || (fol. 3v2–5)

Colophon

iti śrīmacchaṃkarācāryyaviracitam aparādhaśamanaṃ stotraṃ saṃpūrṇam (fol. 3r5)

Microfilm Details

Reel No. A 469/28

Date of Filming 25-12-1972

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 17-03-2009

Bibliography