A 469-28 Aparādhaśamanastotra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 469/28
Title: Aparādhaśamanastotra
Dimensions: 21.7 x 9 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 2/210
Remarks:
Reel No. A 469-28 Inventory No. 3665
Title Aparādhaśamanastotra
Author Śaṅkarācārya
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 21.7 x 9.0 cm
Folios 3
Lines per Folio 6
Foliation figures on the verso; in the upper left-hand margin under the abbreviation a. sto. and in the lower right-hand margin under the word śive or rāmaḥ
Place of Deposit NAK
Accession No. 2/210
Manuscript Features
Excerpts
Beginning
|| || śrīgaṇeśāya namaḥ || ||
na maṃtraṃ no yaṃtraṃ tad api ca na jāne stutikathā
na cāhvānaṃ dhyānaṃ tad api ca na jāne stutim aho ||
na jāne mudrās te tad api ca na jāne vilapanaṃ
paraṃ jāne mātas tvadanuśaraṇaṃ kaṣṭaharaṇam || 1 ||
vidher ajñānena draviṇaviraheṇālasatayā
pramā[[dā]]d rāgād vā tava caraṇayor yā cyutir abhūt ||
tad etat kṣaṃtavyaṃ janani sakaloddhāriṇi śive
kuputro jāyeta kvacid api kumātā na bhavati || 2 ||
jaganmātar mātas tava caraṇasevā na racitā
na vā dattaṃ devi draviṇam api bhūyas tava śive [[||]]
tathāpi tvaṃ snehaṃ mayi nirūpamaṃ yat prakuruṣe
kuputro jāyeta kvacid api kumātā na bhavati || 3 || (fol. 1v1–2r1)
End
āpatsu magnaḥ smaraṇaṃ tvadīyaṃ
karomi durge karuṇārṇavesi
na tvaṃ śaṭhatvaṃ mama bhāvayethā[ḥ]
kṣudhāturārttā jananīṃ smaraṃti || 10 ||
jagadaṃba vicitram atra kiṃ
paripūrṇā karuṇāsti cen mayi ||
aparādhaparaṃparāvṛtaṃ
na hi mātā samupekṣate sutam || 11 || || (fol. 3v2–5)
Colophon
iti śrīmacchaṃkarācāryyaviracitam aparādhaśamanaṃ stotraṃ saṃpūrṇam (fol. 3r5)
Microfilm Details
Reel No. A 469/28
Date of Filming 25-12-1972
Exposures 7
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 17-03-2009
Bibliography